格鲁修学社区

 找回密码
 注册社区
搜索
热搜: 活动 交友 discuz
查看: 2158|回复: 1

[出生種種事業續所出 梵語全本] 二十一度母讚

[复制链接]
发表于 2017-2-19 15:47 | 显示全部楼层 |阅读模式
༄༅། །དུས་གསུམ་གྱི་སངས་རྒྱས་ཐམས་ཅད་སྐྱེད་པའི་ཡུམ་སྒྲོལ་མ་ལ་མ་རུངས་པ་འཇོམས་པའི་སྒོ་ནས་བསྟོད་པ།།
[ || bhagavatyāryatārādevyānamaskāraikaviṁśatistotraṁ || ]

namaḥ sarvatathāgatānāṃ | tadyathā | oṃ namaḥ sūkasaṃ namaḥ tārāyai tāramita ||
namastāre ture vīre kṣaṇairdyutinibhekṣaṇe/
trailokyanāthavaktrābjavikasatkeśarōdbhave //
namaḥ śataśaraccandra saṃpūrṇapaṭalānane /
tārāsahasranikaraprahasatkiraṇojjvale//
namaḥ kanakanīlābja pāṇipadmavibhūṣite/
dānavīryatapaḥśānti titikṣādhyānagocare//
namas tathāgatoṣṇīṣavijayānantacāriṇi/
aśeṣapāramitāprāptajinaputraniṣevite //
namas tuttārahūṃkārapūritāśādigantare /
saptalokakramākrānti niḥśeṣākarṣaṇakṣame//
namaḥ śakrānalabrahmamarudviśveśvarārcite /
bhūtavetāḍagandharva gaṇairyakṣapuraskṛte//
namas traḍitiphaṭkāraparayantrapramardani /
pratyālīḍhapādanyāseśikhijvālākulekṣaṇe //
namas ture mahāghoremāravīravināśane /
bhṛkuṭīkṛtavaktrābjasarvaśatruṃnisūdani //
namas triratnamudrāṅka hṛdayāṅgulivibhūṣite/
bhūṣitāśeṣadikcakranikarasvakarākule //
namaḥ pramuditā ṭopa mukuṭākṣiptamāliṇi/
hasatprahasattuttāremāralokavaśaṅkari //
namaḥ samantabhūpāla paṭalākarṣaṇakṣame/
caladbhṛkuṭihūṃkārasarvāpadavimocani //
namaḥ śikhaṇḍakhaṇḍendu mukuṭābharaṇojjvale/
amitābhajaṭābhāra bhāsvarekiraṇodhruve //
namaḥ kalpāntahutabhugjvālāmālāntarasthite /
ālīḍhamuditābandharipucakravināśani //
namaḥ karatalāghāta caraṇāhatabhūtale/
bhṛkuṭīkṛtahūṃkārasaptapātālabhedini //
namaḥ śive śubhe śānteśāntanirvāṇagocare /
svāhāpraṇavasaṃyuktemahāpāpakanāśani //
namaḥ pramuditābandharipugātraprabhedini /
daśākṣarapadanyāse vidyāhūṃkāradīpite//
namas ture pādaghāta hūṃkārākārabījite/
merumandārakailāśabhuvanatrayacālini //
namaḥ surasarākāra hariṇāṅkakarasthite/
tāradviruktaphaṭkāra aśeṣaviṣanāśani//
namaḥ surāgaṇādhyakṣasurakinnarasevite /
ābandhamuditābhoga kaliduḥsvapnanāśani//
namaś candrārkasaṃpūrṇanayanadyutibhāsvare /
haradviruktatuttāre viṣamajvaranāśani//
namas tritattvavinyāsaśivaśaktisamanvite /
grahavetālayakṣogaṇanāśanīpravare ture //
mantramūlam idaṃ stotraṃnamaskāraikaviṃśakam //
yaḥ paṭhet prasannadhīmāndevyāṃ bhaktisamanvitaḥ /
sāyam vā prātarutthāyaḥ smaretsarvābhayapradaṃ //
sarvapāpapraśamanaṃsarvadurgatināśanam /
abhiṣikto bhavet tūrṇaṃ saptabhirjinakoṭibhiḥ //
asmin mahattvam āsādya so 'ntebauddhapadaṃ vrajet /
viṣan tasya mahāghoraṃ sthāvaraṃvātha jaṅgamaṃ //
smaraṇāt pralayaṃ yāntikhāditaṃ pītam eva vā /
grahajvaraviṣārtānāṃ paramārtivināśanaṃ//
anyeṣāṃ caiva sattvānāṃdvitrisaptābhivartinām /
putrakāmo labhet putraṃ dhanakāmolabhed dhanaṃ //
sarvakāmān avāpnoti na vighnaiḥpratihanyate /
tārābhagavatīyaṃ sūtraṃsamyaksaṃbuddhabhāṣitam //
sarvakara samayā ulakarayebuddhani ca dharmaṇi ca saṃghani ca tāraye svāhā ||

——
「攝略」
oṃ namas tāre ture vīre / tuttāre bhayanāśane /
ture sarvārthadātāre / svāhākāre namo 'stute //

发表于 2017-2-19 17:03 | 显示全部楼层
楼主师兄读来听听,最好唱出来,梵文都得唱的
您需要登录后才可以回帖 登录 | 注册社区

本版积分规则

小黑屋|手机版|Archiver|格鲁教法集成

GMT+8, 2024-4-25 14:39 , Processed in 0.032071 second(s), 16 queries , Gzip On.

Powered by Discuz! X3.4

© 2001-2017 Comsenz Inc.

快速回复 返回顶部 返回列表